वांछित मन्त्र चुनें

वेत्था॒ हि निॠ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् । अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥

अंग्रेज़ी लिप्यंतरण

vetthā hi nirṛtīnāṁ vajrahasta parivṛjam | ahar-ahaḥ śundhyuḥ paripadām iva ||

पद पाठ

वेत्थ॑ । हि । निःऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवृज॑म् । अहः॑ऽअहः । शु॒न्ध्युः । प॑रि॒पदा॑म्ऽइव ॥ ८.२४.२४

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:24 | अष्टक:6» अध्याय:2» वर्ग:19» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:24


बार पढ़ा गया

शिव शंकर शर्मा

वही पूज्य है, यह दिखलाते हैं।

पदार्थान्वयभाषाः - (वज्रहस्त) दे दण्डधर इन्द्र ! तू (निर्ऋतीनाम्) उपद्रवों की (परिवृजम्) निवृत्ति को (वेत्थ) जानता है, उनकी किस प्रकार निवृत्ति हो सकती है, उसे तू जानता है। (इव) जैसे (शुन्ध्युः) शोधक विद्वान् (परिपदाम्) माघादि मासों के (अहः+अहः) प्रत्येक दिन को जानता है ॥२४॥
भावार्थभाषाः - वह सर्वज्ञ है, अतः हम जीव उससे कुछ गुप्त नहीं रख सकते, इस हेतु इसको जान पाप से निवृत्त रहें ॥२४॥
बार पढ़ा गया

शिव शंकर शर्मा

स एव पूज्य इति दर्शयति।

पदार्थान्वयभाषाः - हे वज्रहस्त=हे दण्डधर ! इन्द्र ! त्वं हि। निर्ऋतीनाम्=उपद्रवाणाम्। परिवृजम्=परिवर्जनम्। वेत्थ= जानासि। कथं तेषां विनाशो भवितुमर्हतीति जानासि। अत्र दृष्टान्तः। शुन्ध्युः=शोधको विद्वान्। अहरहः=दिवसं दिवसम्। परिपदामिव=मासानामिव। यथा मासानां दिनं विद्वान् जानाति तद्वत् ॥२३॥